Original

तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः ।पूजयामास माद्रेयः पावकं पुरुषर्षभः ॥ ३५ ॥

Segmented

तत उत्थाय हृष्ट-आत्मा प्राञ्जलिः शिरसा आनतः पूजयामास माद्रेयः पावकम् पुरुष-ऋषभः

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
हृष्ट हृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
आनतः आनम् pos=va,g=m,c=1,n=s,f=part
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
माद्रेयः माद्रेय pos=n,g=m,c=1,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s