Original

मया तु रक्षितव्येयं पुरी भरतसत्तम ।यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति ।ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ॥ ३४ ॥

Segmented

मया तु रक्षितव्या इयम् पुरी भरत-सत्तम यावद् राज्ञो ऽस्य नीलस्य कुल-वंश-धराः इति ईप्सितम् तु करिष्यामि मनसः ते पाण्डव

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
रक्षितव्या रक्ष् pos=va,g=f,c=1,n=s,f=krtya
इयम् इदम् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यावद् यावत् pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
नीलस्य नील pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
वंश वंश pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
इति इति pos=i
ईप्सितम् ईप्सित pos=n,g=n,c=2,n=s
तु तु pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
मनसः मनस् pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s