Original

तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम् ।सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः ॥ ३२ ॥

Segmented

तम् अभ्येत्य शनैः वह्निः उवाच कुरु-नन्दनम् सहदेवम् नृणाम् देवम् सान्त्व-पूर्वम् इदम् वचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
शनैः शनैस् pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
देवम् देव pos=n,g=m,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s