Original

प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत ।न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः ॥ ३१ ॥

Segmented

प्रमुखे सर्व-सैन्यस्य भीत-उद्विग्नस्य भारत न च एनम् अत्यगाद् वह्निः वेलाम् इव महा-उदधिः

Analysis

Word Lemma Parse
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भीत भी pos=va,comp=y,f=part
उद्विग्नस्य उद्विज् pos=va,g=n,c=6,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अत्यगाद् अतिगा pos=v,p=3,n=s,l=lun
वह्निः वह्नि pos=n,g=m,c=1,n=s
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s