Original

अधिराजाधिपं चैव दन्तवक्रं महाहवे ।जिगाय करदं चैव स्वराज्ये संन्यवेशयत् ॥ ३ ॥

Segmented

अधिराज-अधिपम् च एव दन्तवक्रम् महा-आहवे जिगाय कर-दम् च एव स्व-राज्ये संन्यवेशयत्

Analysis

Word Lemma Parse
अधिराज अधिराज pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
दन्तवक्रम् दन्तवक्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
जिगाय जि pos=v,p=3,n=s,l=lit
कर कर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
स्व स्व pos=a,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
संन्यवेशयत् संनिवेशय् pos=v,p=3,n=s,l=lan