Original

वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि ।यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन ॥ २९ ॥

Segmented

वेदाः त्वद्-अर्थम् जाताः च जातवेदाः ततस् हि असि यज्ञ-विघ्नम् इमम् कर्तुम् न अर्हः त्वम् हव्यवाहन

Analysis

Word Lemma Parse
वेदाः वेद pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
pos=i
जातवेदाः जातवेदस् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
यज्ञ यज्ञ pos=n,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
pos=i
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हव्यवाहन हव्यवाहन pos=n,g=m,c=8,n=s