Original

उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः ।त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते ॥ २७ ॥

Segmented

उपस्पृश्य शुचिः भूत्वा सो ऽब्रवीत् पावकम् ततः त्वद्-अर्थः ऽयम् समारम्भः कृष्णवर्त्मन् नमः ऽस्तु ते

Analysis

Word Lemma Parse
उपस्पृश्य उपस्पृश् pos=vi
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पावकम् पावक pos=n,g=m,c=2,n=s
ततः ततस् pos=i
त्वद् त्वद् pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समारम्भः समारम्भ pos=n,g=m,c=1,n=s
कृष्णवर्त्मन् कृष्णवर्त्मन् pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s