Original

सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् ।परीतमग्निना राजन्नाकम्पत यथा गिरिः ॥ २६ ॥

Segmented

सहदेवः तु धर्म-आत्मा सैन्यम् दृष्ट्वा भय-अर्दितम् परीतम् अग्निना राजन्न् आकम्पत यथा गिरिः

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
भय भय pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part
परीतम् परी pos=va,g=n,c=2,n=s,f=part
अग्निना अग्नि pos=n,g=m,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आकम्पत आकम्प् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
गिरिः गिरि pos=n,g=m,c=1,n=s