Original

वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम ।भयादग्नेर्महाराज तदा प्रभृति सर्वदा ॥ २५ ॥

Segmented

वर्जयन्ति च राजानः तत् राष्ट्रम् पुरुष-उत्तम भयाद् अग्नेः महा-राज तदा प्रभृति सर्वदा

Analysis

Word Lemma Parse
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
भयाद् भय pos=n,g=n,c=5,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तदा तदा pos=i
प्रभृति प्रभृति pos=i
सर्वदा सर्वदा pos=i