Original

तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह ।बभूवुरनभिग्राह्या योषितश्छन्दतः किल ॥ २३ ॥

Segmented

तस्याम् पुर्याम् तदा च एव माहिष्मत्याम् कुरु-उद्वह बभूवुः अन् अभिग्रह् योषितः छन्दतः किल

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
पुर्याम् पुरी pos=n,g=f,c=7,n=s
तदा तदा pos=i
pos=i
एव एव pos=i
माहिष्मत्याम् माहिष्मती pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
अन् अन् pos=i
अभिग्रह् अभिग्रह् pos=va,g=f,c=1,n=p,f=krtya
योषितः योषित् pos=n,g=f,c=1,n=p
छन्दतः छन्द pos=n,g=m,c=5,n=s
किल किल pos=i