Original

ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः ।जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना ॥ २२ ॥

Segmented

ततः प्रभृति ये केचिद् अज्ञानात् ताम् पुरीम् नृपाः जिगीषन्ति बलाद् राजन् ते दह्यन्ति इह वह्निना

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
नृपाः नृप pos=n,g=m,c=1,n=p
जिगीषन्ति जिगीष् pos=v,p=3,n=p,l=lat
बलाद् बल pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
दह्यन्ति दह् pos=v,p=3,n=p,l=lat
इह इह pos=i
वह्निना वह्नि pos=n,g=m,c=3,n=s