Original

वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः ।अभयं च स जग्राह स्वसैन्ये वै महीपतिः ॥ २१ ॥

Segmented

वरेण छन्दयामास तम् नृपम् सु इष्ट-कृत्तमः अभयम् च स जग्राह स्व-सैन्ये वै महीपतिः

Analysis

Word Lemma Parse
वरेण वर pos=n,g=m,c=3,n=s
छन्दयामास छन्दय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
सु सु pos=i
इष्ट इष्ट pos=n,comp=y
कृत्तमः कृत्तम pos=a,g=m,c=1,n=s
अभयम् अभय pos=n,g=n,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
सैन्ये सैन्य pos=n,g=n,c=7,n=s
वै वै pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s