Original

तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् ।चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः ॥ २० ॥

Segmented

तम् दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् चक्रे प्रसादम् च तदा तस्य राज्ञो विभावसुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
शिरसा शिरस् pos=n,g=n,c=3,n=s
कविम् कवि pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
pos=i
तदा तदा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s