Original

स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः ।मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ॥ २ ॥

Segmented

स शूरसेनान् कार्त्स्न्येन पूर्वम् एव अजयत् प्रभुः मत्स्य-राजम् च कौरव्यो वशे चक्रे बलाद् बली

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शूरसेनान् शूरसेन pos=n,g=m,c=2,n=p
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
बलाद् बल pos=n,g=n,c=5,n=s
बली बलिन् pos=a,g=m,c=1,n=s