Original

नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत् ।तदा ब्राह्मणरूपेण चरमाणो यदृच्छया ॥ १८ ॥

Segmented

नीलस्य राज्ञः पूर्वेषाम् उपनीतः च सो ऽभवत् तदा ब्राह्मण-रूपेण चरमाणो यदृच्छया

Analysis

Word Lemma Parse
नीलस्य नील pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
उपनीतः उपनी pos=va,g=m,c=1,n=s,f=part
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
चरमाणो चर् pos=va,g=m,c=1,n=s,f=part
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s