Original

जनमेजय उवाच ।किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि ।सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ॥ १६ ॥

Segmented

जनमेजय उवाच किमर्थम् भगवान् अग्निः प्रत्यमित्रो ऽभवद् युधि सहदेवस्य यज्ञ-अर्थम् घटमानस्य वै द्विज

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थम् pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रत्यमित्रो प्रत्यमित्र pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
घटमानस्य घट् pos=va,g=m,c=6,n=s,f=part
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s