Original

ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः ।नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ॥ १५ ॥

Segmented

ततः सु सम्भ्रम्-मनाः बभूव कुरु-नन्दनः न उत्तरम् प्रतिवक्तुम् च शक्तो अभूत् जनमेजयैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रतिवक्तुम् प्रतिवच् pos=vi
pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
जनमेजयैः जनमेजय pos=n,g=m,c=8,n=s