Original

ततो हया रथा नागाः पुरुषाः कवचानि च ।प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा ॥ १४ ॥

Segmented

ततो हया रथा नागाः पुरुषाः कवचानि च प्रदीप्तानि व्यदृश्यन्त सहदेव-बले तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
हया हय pos=n,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
कवचानि कवच pos=n,g=n,c=1,n=p
pos=i
प्रदीप्तानि प्रदीप् pos=va,g=n,c=1,n=p,f=part
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
सहदेव सहदेव pos=n,comp=y
बले बल pos=n,g=n,c=7,n=s
तदा तदा pos=i