Original

सैन्यक्षयकरं चैव प्राणानां संशयाय च ।चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ॥ १३ ॥

Segmented

सैन्य-क्षय-करम् च एव प्राणानाम् संशयाय च चक्रे तस्य हि साहाय्यम् भगवान् हव्यवाहनः

Analysis

Word Lemma Parse
सैन्य सैन्य pos=n,comp=y
क्षय क्षय pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
संशयाय संशय pos=n,g=m,c=4,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s