Original

पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् ।ततोऽस्य सुमहद्युद्धमासीद्भीरुभयंकरम् ॥ १२ ॥

Segmented

पाण्डवः पर-वीर-घ्नः सहदेवः प्रतापवान् ततो ऽस्य सु महत् युद्धम् आसीद् भीरु-भयंकरम्

Analysis

Word Lemma Parse
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
भीरु भीरु pos=a,comp=y
भयंकरम् भयंकर pos=a,g=n,c=1,n=s