Original

ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ ।तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ॥ ११ ॥

Segmented

ततो रत्नानि उपादाय पुरीम् माहिष्मतीम् ययौ तत्र नीलेन राज्ञा स चक्रे युद्धम् नर-ऋषभः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
उपादाय उपादा pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
माहिष्मतीम् माहिष्मती pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
नीलेन नील pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s