Original

विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ ।जिगाय समरे वीरावाश्विनेयः प्रतापवान् ॥ १० ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ सैन्येन महता वृतौ जिगाय समरे वीरौ आश्विनेयः प्रतापवान्

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=2,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=2,n=d
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतौ वृ pos=va,g=m,c=2,n=d,f=part
जिगाय जि pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
वीरौ वीर pos=n,g=m,c=2,n=d
आश्विनेयः आश्विनेय pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s