Original

वैशंपायन उवाच ।तथैव सहदेवोऽपि धर्मराजेन पूजितः ।महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् ॥ १ ॥

Segmented

वैशंपायन उवाच तथा एव सहदेवो ऽपि धर्मराजेन पूजितः महत्या सेनया सार्धम् प्रययौ दक्षिणाम् दिशम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s