Original

निवृत्य च महाबाहुर्मदर्वीकं महीधरम् ।सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः ।वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ॥ ९ ॥

Segmented

निवृत्य च महा-बाहुः मदर्वीकम् महीधरम् स उपदेशम् विनिर्जित्य प्रययौ उत्तरा मुखः वत्स-भूमिम् च कौन्तेयो विजिग्ये बलवान् बलात्

Analysis

Word Lemma Parse
निवृत्य निवृत् pos=vi
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मदर्वीकम् मदर्वीक pos=n,g=m,c=2,n=s
महीधरम् महीधर pos=n,g=m,c=2,n=s
pos=i
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
विनिर्जित्य विनिर्जि pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
उत्तरा उत्तरा pos=i
मुखः मुख pos=n,g=m,c=1,n=s
वत्स वत्स pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s