Original

ततो मत्स्यान्महातेजा मलयांश्च महाबलान् ।अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः ॥ ८ ॥

Segmented

ततो मत्स्यान् महा-तेजाः मलयान् च महा-बलान् अनवद्यान् गयान् च एव पशु-भूमिम् च सर्वशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मलयान् मलय pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
अनवद्यान् अनवद्य pos=a,g=m,c=2,n=p
गयान् गय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पशु पशु pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i