Original

ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् ।युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः ॥ ७ ॥

Segmented

ततः सुपार्श्वम् अभितस् तथा राज-पतिम् क्रथम् युध्यमानम् बलात् संख्ये विजिग्ये पाण्डव-ऋषभः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुपार्श्वम् सुपार्श्व pos=n,g=m,c=2,n=s
अभितस् अभितस् pos=i
तथा तथा pos=i
राज राजन् pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
क्रथम् क्रथ pos=n,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s