Original

स काशिराजं समरे सुबन्धुमनिवर्तिनम् ।वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः ॥ ६ ॥

Segmented

स काशि-राजम् समरे सुबन्धुम् अनिवर्तिनम् वशे चक्रे महा-बाहुः भीमो भीम-पराक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काशि काशि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
सुबन्धुम् सुबन्धु pos=n,g=m,c=2,n=s
अनिवर्तिनम् अनिवर्तिन् pos=a,g=m,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s