Original

ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् ।सर्वमल्पेन कालेन देशं चक्रे वशे बली ॥ ४ ॥

Segmented

ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् सर्वम् अल्पेन कालेन देशम् चक्रे वशे बली

Analysis

Word Lemma Parse
ततो ततस् pos=i
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
समभ्येत्य समभ्ये pos=vi
जरद्गवम् जरद्गव pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अल्पेन अल्प pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
देशम् देश pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वशे वश pos=n,g=m,c=7,n=s
बली बलिन् pos=a,g=m,c=1,n=s