Original

ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् ।मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः ॥ ३ ॥

Segmented

ततो गोपालकच्छम् च स उत्तमान् अपि च उत्तरान् मल्लानाम् अधिपम् च एव पार्थिवम् व्यजयत् प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गोपालकच्छम् गोपालकच्छ pos=n,g=m,c=2,n=s
pos=i
pos=i
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
अपि अपि pos=i
pos=i
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
मल्लानाम् मल्ल pos=n,g=m,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पार्थिवम् पार्थिव pos=n,g=n,c=2,n=s
व्यजयत् विजि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s