Original

स कोटिशतसंख्येन धनेन महता तदा ।अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् ॥ २७ ॥

Segmented

स कोटि-शत-संख्या धनेन महता तदा अभ्यवर्षद् अमेय-आत्मा धन-वर्षेण पाण्डवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कोटि कोटि pos=n,comp=y
शत शत pos=n,comp=y
संख्या संख्या pos=n,g=n,c=3,n=s
धनेन धन pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
तदा तदा pos=i
अभ्यवर्षद् अभिवृष् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s