Original

चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् ।काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् ॥ २६ ॥

Segmented

चन्दन-अगुरु-वस्त्राणि मणि-मुक्तम् अनुत्तमम् काञ्चनम् रजतम् वज्रम् विद्रुमम् च महा-धनम्

Analysis

Word Lemma Parse
चन्दन चन्दन pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
मणि मणि pos=n,comp=y
मुक्तम् मुक्ता pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
विद्रुमम् विद्रुम pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
धनम् धन pos=n,g=m,c=2,n=s