Original

स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः ।करमाहारयामास रत्नानि विविधानि च ॥ २५ ॥

Segmented

स सर्वान् म्लेच्छ-नृपति सागर-द्वीप-वासिन् करम् आहारयामास रत्नानि विविधानि च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
म्लेच्छ म्लेच्छ pos=n,comp=y
नृपति नृपति pos=n,g=m,c=2,n=p
सागर सागर pos=n,comp=y
द्वीप द्वीप pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
करम् कर pos=n,g=m,c=2,n=s
आहारयामास आहारय् pos=v,p=3,n=s,l=lit
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i