Original

एवं बहुविधान्देशान्विजित्य पवनात्मजः ।वसु तेभ्य उपादाय लौहित्यमगमद्बली ॥ २४ ॥

Segmented

एवम् बहुविधान् देशान् विजित्य पवनात्मजः वसु तेभ्य उपादाय लौहित्यम् अगमद् बली

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
विजित्य विजि pos=vi
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s
वसु वसु pos=n,g=n,c=2,n=s
तेभ्य तद् pos=n,g=m,c=5,n=p
उपादाय उपादा pos=vi
लौहित्यम् लौहित्य pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
बली बलिन् pos=a,g=m,c=1,n=s