Original

सुह्मानामधिपं चैव ये च सागरवासिनः ।सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ॥ २३ ॥

Segmented

सुह्मानाम् अधिपम् च एव ये च सागर-वासिनः सर्वान् म्लेच्छ-गणान् च एव विजिग्ये भरत-ऋषभः

Analysis

Word Lemma Parse
सुह्मानाम् सुह्म pos=n,g=m,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
सागर सागर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
म्लेच्छ म्लेच्छ pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विजिग्ये विजि pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s