Original

ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् ।कौशिकीकच्छनिलयं राजानं च महौजसम् ॥ २० ॥

Segmented

ततः पौण्ड्र-अधिपम् वीरम् वासुदेवम् महा-बलम् कौशिकी-कच्छ-निलयम् राजानम् च महा-ओजसम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पौण्ड्र पौण्ड्र pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
कौशिकी कौशिकी pos=n,comp=y
कच्छ कच्छ pos=n,comp=y
निलयम् निलय pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s