Original

अथ मोदागिरिं चैव राजानं बलवत्तरम् ।पाण्डवो बाहुवीर्येण निजघान महामृधे ॥ १९ ॥

Segmented

अथ मोदागिरिम् च एव राजानम् बलवत्तरम् पाण्डवो बाहु-वीर्येण निजघान महा-मृधे

Analysis

Word Lemma Parse
अथ अथ pos=i
मोदागिरिम् मोदागिरि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
बलवत्तरम् बलवत्तर pos=a,g=m,c=2,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s