Original

स कर्णं युधि निर्जित्य वशे कृत्वा च भारत ।ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ॥ १८ ॥

Segmented

स कर्णम् युधि निर्जित्य वशे कृत्वा च भारत ततो विजिग्ये बलवान् राज्ञः पर्वत-वासिन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
निर्जित्य निर्जि pos=vi
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s
ततो ततस् pos=i
विजिग्ये विजि pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=2,n=p
पर्वत पर्वत pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p