Original

स कम्पयन्निव महीं बलेन चतुरङ्गिणा ।युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ॥ १७ ॥

Segmented

स कम्पयन्न् इव महीम् बलेन चतुरङ्गिणा युयुधे पाण्डव-श्रेष्ठः कर्णा अमित्र-घातिना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महीम् मही pos=n,g=f,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
चतुरङ्गिणा चतुरङ्गिन् pos=a,g=n,c=3,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कर्णा कर्ण pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s