Original

जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह ।तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली ॥ १६ ॥

Segmented

जारासंधिम् सान्त्वयित्वा करे च विनिवेश्य ह तैः एव सहितो राजन् कर्णम् अभ्यद्रवद् बली

Analysis

Word Lemma Parse
जारासंधिम् जारासंधि pos=n,g=m,c=2,n=s
सान्त्वयित्वा सान्त्वय् pos=vi
करे कर pos=n,g=m,c=7,n=s
pos=i
विनिवेश्य विनिवेशय् pos=vi
pos=i
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सहितो सहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s