Original

दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् ।तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् ॥ १५ ॥

Segmented

दण्डम् च दण्डधारम् च विजित्य पृथिवीपतीन् तैः एव सहितः सर्वैः गिरिव्रजम् उपाद्रवत्

Analysis

Word Lemma Parse
दण्डम् दण्ड pos=n,g=m,c=2,n=s
pos=i
दण्डधारम् दण्डधार pos=n,g=m,c=2,n=s
pos=i
विजित्य विजि pos=vi
पृथिवीपतीन् पृथिवीपति pos=n,g=m,c=2,n=p
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
गिरिव्रजम् गिरिव्रज pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan