Original

ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् ।विजित्य युधि कौन्तेयो मागधानुपयाद्बली ॥ १४ ॥

Segmented

ततः सुह्मान् प्राच्य-सुह्मान् समक्षान् च एव वीर्यवान् विजित्य युधि कौन्तेयो मागधान् उपयाद् बली

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुह्मान् सुह्म pos=n,g=m,c=2,n=p
प्राच्य प्राच्य pos=a,comp=y
सुह्मान् सुह्म pos=n,g=m,c=2,n=p
समक्षान् समक्ष pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
विजित्य विजि pos=vi
युधि युध् pos=n,g=f,c=7,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
मागधान् मागध pos=n,g=m,c=2,n=p
उपयाद् उपया pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s