Original

शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः ।वैदेहकं च राजानं जनकं जगतीपतिम् ।विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा ॥ १२ ॥

Segmented

शर्मकान् वर्मकान् च एव सान्त्वेन एव अजयत् प्रभुः वैदेहकम् च राजानम् जनकम् जगतीपतिम् विजिग्ये पुरुष-व्याघ्रः न अति तीव्रेण कर्मणा

Analysis

Word Lemma Parse
शर्मकान् शर्मक pos=n,g=m,c=2,n=p
वर्मकान् वर्मक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
एव एव pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
वैदेहकम् वैदेहक pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
जनकम् जनक pos=n,g=m,c=2,n=s
जगतीपतिम् जगतीपति pos=n,g=m,c=2,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
तीव्रेण तीव्र pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s