Original

ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः ।तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ॥ ११ ॥

Segmented

ततो दक्षिण-मल्लान् च भोगवन्तम् च पाण्डवः तरसा एव अजयत् भीमो न अति तीव्रेण कर्मणा

Analysis

Word Lemma Parse
ततो ततस् pos=i
दक्षिण दक्षिण pos=a,comp=y
मल्लान् मल्ल pos=n,g=m,c=2,n=p
pos=i
भोगवन्तम् भोगवन्त् pos=n,g=m,c=2,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
एव एव pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
तीव्रेण तीव्र pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s