Original

भर्गाणामधिपं चैव निषादाधिपतिं तथा ।विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् ॥ १० ॥

Segmented

भर्गाणाम् अधिपम् च एव निषाद-अधिपतिम् तथा विजिग्ये भूमिपालान् च मणिमत्-प्रमुखान् बहून्

Analysis

Word Lemma Parse
भर्गाणाम् भर्ग pos=n,g=m,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
निषाद निषाद pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
तथा तथा pos=i
विजिग्ये विजि pos=v,p=3,n=s,l=lit
भूमिपालान् भूमिपाल pos=n,g=m,c=2,n=p
pos=i
मणिमत् मणिमन्त् pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p