Original

उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः ।इयेष जेतुं तं देशं पाकशासननन्दनः ॥ ७ ॥

Segmented

उत्तरम् हरिवर्षम् तु समासाद्य स पाण्डवः इयेष जेतुम् तम् देशम् पाकशासन-नन्दनः

Analysis

Word Lemma Parse
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
हरिवर्षम् हरिवर्ष pos=n,g=n,c=2,n=s
तु तु pos=i
समासाद्य समासादय् pos=vi
तद् pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
जेतुम् जि pos=vi
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
पाकशासन पाकशासन pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s