Original

तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान् ।लेभे स करमत्यन्तं गन्धर्वनगरात्तदा ॥ ६ ॥

Segmented

तत्र तित्तिरि-कल्माषान् मण्डूक-अक्षान् हय-उत्तमान् लेभे स करम् अत्यन्तम् गन्धर्व-नगरात् तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तित्तिरि तित्तिरि pos=n,comp=y
कल्माषान् कल्माष pos=a,g=m,c=2,n=p
मण्डूक मण्डूक pos=n,comp=y
अक्षान् अक्ष pos=n,g=m,c=2,n=p
हय हय pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
लेभे लभ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
करम् कर pos=n,g=m,c=2,n=s
अत्यन्तम् अत्यन्त pos=a,g=m,c=2,n=s
गन्धर्व गन्धर्व pos=n,comp=y
नगरात् नगर pos=n,g=n,c=5,n=s
तदा तदा pos=i