Original

सरो मानसमासाद्य हाटकानभितः प्रभुः ।गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः ॥ ५ ॥

Segmented

सरो मानसम् आसाद्य हाटकान् अभितः प्रभुः गन्धर्व-रक्षितम् देशम् व्यजयत् पाण्डवः ततस्

Analysis

Word Lemma Parse
सरो सरस् pos=n,g=n,c=2,n=s
मानसम् मानस pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
हाटकान् हाटक pos=n,g=m,c=2,n=p
अभितः अभितस् pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
व्यजयत् विजि pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i