Original

तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् ।ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः ॥ ४ ॥

Segmented

तान् तु सान्त्वेन निर्जित्य मानसम् सर उत्तमम् ऋषिकुल्याः च ताः सर्वा ददर्श कुरु-नन्दनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
निर्जित्य निर्जि pos=vi
मानसम् मानस pos=n,g=n,c=2,n=s
सर सरस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
ऋषिकुल्याः ऋषिकुल्या pos=n,g=f,c=2,n=p
pos=i
ताः तद् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s