Original

तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् ।पाकशासनिरव्यग्रः सहसैन्यः समासदत् ॥ ३ ॥

Segmented

तम् जित्वा हाटकम् नाम देशम् गुह्यक-रक्षितम् पाकशासनिः अव्यग्रः सह सैन्यः समासदत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
हाटकम् हाटक pos=n,g=m,c=2,n=s
नाम नाम pos=i
देशम् देश pos=n,g=m,c=2,n=s
गुह्यक गुह्यक pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
पाकशासनिः पाकशासन pos=n,g=m,c=1,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
सह सह pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
समासदत् समासद् pos=v,p=3,n=s,l=lun