Original

वृतः सुमहता राजन्बलेन चतुरङ्गिणा ।आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ॥ २० ॥

Segmented

वृतः सु महता राजन् बलेन चतुरङ्गिणा आजगाम पुनः वीरः शक्रप्रस्थम् पुर-उत्तमम्

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महता महत् pos=a,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बलेन बल pos=n,g=n,c=3,n=s
चतुरङ्गिणा चतुरङ्गिन् pos=a,g=n,c=3,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
शक्रप्रस्थम् शक्रप्रस्थ pos=n,g=n,c=2,n=s
पुर पुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s